Maharashtra Board Class 10 Sanskrit Composite (N893) Question Paper 2023 with Solution PDF pdf is available for download here. The Science and technology paper was conducted on March 13, 2023 in the morning shift from 11:00 AM-2:00 PM. The question paper was divided into two sections - Section A for objective questions and Section B for subjective questions.
| Maharashtra Board Class 10 Sanskrit Composite Question Paper With Solution PDF | Check Solution |

चित्रं दृष्ट्वा नामानि लिखत।

(1) योजकम् / सन्दंशिका (Stapler)
(2) अधोवस्त्रम् / धौतवस्त्रम् (Dhoti)
(3) रोटिका (Bread / Pastry)
(4) श्यामफलकः / कृष्णफलकम् (Blackboard)
View Solution
प्रदत्तचित्राणि दृष्ट्वा तेषां संस्कृतनामानि अधः लिखितानि सन्ति। (After seeing the given pictures, their Sanskrit names are written below.)
(1) योजकम् (Yojakam): This is a stapler, an object used to join papers.
(2) अधोवस्त्रम् (Adhovastram): This is a dhoti, a traditional lower garment.
(3) रोटिका (Rotika): This image shows a type of bread or pastry.
(4) श्यामफलकः (Shyamaphalakah): This is a blackboard, used for writing in a classroom.
निर्देशानुसारं (According to the instruction) (4 तः 3), 'विद्यार्थिनः केषाञ्चन त्रयाणां (any three) नामानि लेखितुं शक्नुवन्ति। (students can write the names.)
Quick Tip: चित्र-आधारित-प्रश्नेषु, शब्दावल्याः (vocabulary) दृढं ज्ञानम् आवश्यकम्। प्रतिदिनं उपयोगि-वस्तूनां संस्कृते नामानि स्मरन्तु। (In picture-based questions, strong knowledge of vocabulary is necessary. Remember the Sanskrit names of daily-use objects.)
सङ्ख्याः अक्षरैः/अङ्कैः लिखत।
(1) ३०
(2) नव
(3) ७९
(1) त्रिंशत्
(2) ९
(3) एकोनाशीतिः / नवसप्ततिः
View Solution
(1) ३० इति अङ्कः संस्कृते 'त्रिंशत्' (Thirty) इति लिख्यते। (The number 30 is written as 'Triṃśat' in Sanskrit.)
(2) 'नव' इति अक्षरं संस्कृते '९' (Nine) इति अङ्केन लिख्यते। (The word 'Nava' is written with the numeral '9' in Sanskrit.)
(3) ७९ इति अङ्कः संस्कृते 'एकोनाशीतिः' (One less than eighty, 80-1) अथवा 'नवसप्ततिः' (Seventy-nine) इति लिख्यते। (The number 79 is written as 'Ekonāśītiḥ' or 'Navasaptatiḥ' in Sanskrit.) Quick Tip: संस्कृत-सङ्ख्या-ज्ञानाय, १ तः १०० पर्यन्तं सङ्ख्याः अङ्कैः अक्षरैः च सम्यक् स्मरन्तु। 'एकोन' (एक-ऊन = one less) इति प्रयोगः महत्त्वपूर्णः अस्ति (यथा - एकोनविंशतिः = १९)। (For Sanskrit number knowledge, properly remember the numbers from 1 to 100 in both digits and words. The use of 'ekona' (one less) is important (e.g., ekonaviṃśati = 19).)
समय-स्तम्भमेलनं कुरुत।

View Solution
(1) पञ्चवादनम्: 'पञ्च' (Five) + 'वादनम्' (o'clock) = ५.०० (5:00).
(2) सपाद अष्टवादनम्: 'सपाद' (Quarter past) + 'अष्ट' (Eight) + 'वादनम्' (o'clock) = ८.१५ (8:15).
'६.३०' इत्यस्य कृते 'सार्ध षड्वादनम्' इति भवति। (For 6:30, it is 'Sārdha Ṣaḍvādanam'.)
Quick Tip: संस्कृत-समयार्थम्: (For Sanskrit Time:) ...वादनम्} (...o'clock) सपाद...} (Quarter past..., e.g., सपाद पञ्चवादनम् = 5:15) सार्ध...} (Half past..., e.g., सार्ध पञ्चवादनम् = 5:30) पादोन...} (Quarter to..., e.g., पादोन पञ्चवादनम् = 4:45)
(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शृगालः मृगेण सह सख्यम् इच्छति यतः
(1) शृगालः मृगमांसं खादितुम् इच्छति ।
(2) शृगालः मृगे स्निह्यति।
View Solution
गद्यांशे उक्तं यत् शृगालः 'स्वार्थहेतुना' (for selfish reasons) मित्रताम् ऐच्छत्। शृगालस्य मृगं प्रति स्वाभाविकः स्वार्थः तस्य मांसभक्षणम् एव भवितुम् अर्हति। (The passage states that the jackal wanted friendship 'svārthahetunā' (for selfish reasons). A jackal's natural selfish interest towards a deer would be to eat its meat.)
Quick Tip: गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि दत्त्वा, 'कः', 'किम्', 'कुत्र', 'कदा', 'कथम्', 'किमर्थम्' (Who, What, Where, When, How, Why) इति शब्देषु ध्यानं ददतु। 'कः कं वदति' इत्यत्र कर्तारं (speaker) कर्म (listener) च सम्यक् परिचिनोतु। (While reading the passage and answering questions, pay attention to words like 'Who', 'What', 'Where', 'When', 'How', 'Why'. In 'Who said to whom', identify the speaker and the listener correctly.)
(ख) कः कं वदति ?
"अकस्मादागन्तुना सह मित्रता न युक्ता।"
View Solution
यदा मृगः शृगालं (जम्बूकं) मिलितवान्, तदा काकः मृगम् उपादिशत्। गद्यांशे स्पष्टम् अस्ति - 'काकः उपादिशत्, "अकस्मादागन्तुना सह मित्रता न युक्ता।"' (When the deer introduced the jackal, the crow advised the deer. It is clear in the passage - 'The crow advised, "Friendship with a sudden newcomer is not appropriate."')
Quick Tip: गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि दत्त्वा, 'कः', 'किम्', 'कुत्र', 'कदा', 'कथम्', 'किमर्थम्' (Who, What, Where, When, How, Why) इति शब्देषु ध्यानं ददतु। 'कः कं वदति' इत्यत्र कर्तारं (speaker) कर्म (listener) च सम्यक् परिचिनोतु। (While reading the passage and answering questions, pay attention to words like 'Who', 'What', 'Where', 'When', 'How', 'Why'. In 'Who said to whom', identify the speaker and the listener correctly.)
(ग) पूर्णवाक्येन उत्तरं लिखत :
अरण्ये कौ निवसतः स्म ?
View Solution
अस्य प्रश्नस्य उत्तरं गद्यांशस्य प्रथमवाक्ये एव दत्तम् अस्ति। (The answer to this question is given in the very first sentence of the passage.)
Quick Tip: गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि दत्त्वा, 'कः', 'किम्', 'कुत्र', 'कदा', 'कथम्', 'किमर्थम्' (Who, What, Where, When, How, Why) इति शब्देषु ध्यानं ददतु। 'कः कं वदति' इत्यत्र कर्तारं (speaker) कर्म (listener) च सम्यक् परिचिनोतु। (While reading the passage and answering questions, pay attention to words like 'Who', 'What', 'Where', 'When', 'How', 'Why'. In 'Who said to whom', identify the speaker and the listener correctly.)
(क) गद्यांशात् 2 प्रथमाविभक्त्यन्तपदे चित्वा लिखत।
चित्राङ्गः, काकः (अथवा मृगः, शृगालः, क्षुद्रबुद्धिः, सः, जम्बूकः, भवान्, बन्धुः, वयं, सर्वे)
View Solution
प्रथमाविभक्तिः सामान्यतः कर्तरि (subject) प्रयुज्यते। गद्यांशे 'चित्राङ्गः', 'काकः', 'मृगः', 'शृगालः' आदयः शब्दाः प्रथमाविभक्तौ सन्ति। (The first case is generally used for the subject. In the passage, words like 'Chitrangah', 'Kakah', 'Mrigah', 'Shrigalah' are in the first case.)
Quick Tip: व्याकरण-प्रश्नेषु (In grammar questions), सन्धि-विच्छेदं (sandhi-splitting), विभक्ति-रूपं (case-forms), तथा विशेषण-विशेष्य-सम्बन्धं (adjective-noun relationship) अवगन्तुं गद्यांशं ध्यानेन पुनः पठन्तु। विशेषण-विशेष्ययोः प्रायः समाना विभक्तिः, लिङ्गं, वचनं च भवति। (To understand sandhi-splitting, case-forms, and adjective-noun relationships, read the passage carefully again. Adjectives and nouns usually have the same case, gender, and number.)
(ख) गद्यांशात् विशेषण-विशेष्ययोः मेलनं कुरुत।

View Solution
(1) भ्रमन् चित्राङ्गः: "वने भ्रमन्" (wandering in the forest) इति 'चित्राङ्गः' (deer) इत्यस्य विशेषणम् अस्ति (वर्तमानकालवाचक-कृदन्तः)। ('bhraman' is a present participle modifying 'Chitrangah'.)
(2) अस्तङ्गते सवितरि: "अस्तङ्गते सवितरि" (when the sun had set) इति सति-सप्तमी (locative absolute) प्रयोगः अस्ति, यत्र 'अस्तङ्गते' (set) इति 'सवितरि' (sun) इत्यस्य विशेषणम् अस्ति। Quick Tip: व्याकरण-प्रश्नेषु (In grammar questions), सन्धि-विच्छेदं (sandhi-splitting), विभक्ति-रूपं (case-forms), तथा विशेषण-विशेष्य-सम्बन्धं (adjective-noun relationship) अवगन्तुं गद्यांशं ध्यानेन पुनः पठन्तु। विशेषण-विशेष्ययोः प्रायः समाना विभक्तिः, लिङ्गं, वचनं च भवति। (To understand sandhi-splitting, case-forms, and adjective-noun relationships, read the passage carefully again. Adjectives and nouns usually have the same case, gender, and number.)
(ग) पूर्वपदं/उत्तरपदं लिखत ।
(1) केनापि = केन + ______ ।
(2) जम्बूकोऽयम् = ______ + अयम् ।
(1) केनापि = केन + अपि ।
(2) जम्बूकोऽयम् = जम्बूकः + अयम् ।
View Solution
(1) केन + अपि = केनापि: अत्र सवर्णदीर्घ-सन्धिः (अ + अ = आ) अस्ति। (Here is Savarna Dirgha Sandhi.)
(2) जम्बूकः + अयम् = जम्बूकोऽयम्: अत्र विसर्गस्य उत्व-सन्धिः (अः + अ → ओ) ततः पूर्वरूप-सन्धिः (ओ + अ → ओऽ) च अस्ति। (Here is Utva Sandhi of Visarga, and then Purvarupa Sandhi.) Quick Tip: व्याकरण-प्रश्नेषु (In grammar questions), सन्धि-विच्छेदं (sandhi-splitting), विभक्ति-रूपं (case-forms), तथा विशेषण-विशेष्य-सम्बन्धं (adjective-noun relationship) अवगन्तुं गद्यांशं ध्यानेन पुनः पठन्तु। विशेषण-विशेष्ययोः प्रायः समाना विभक्तिः, लिङ्गं, वचनं च भवति। (To understand sandhi-splitting, case-forms, and adjective-noun relationships, read the passage carefully again. Adjectives and nouns usually have the same case, gender, and number.)
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
(1) एतद् विश्वं ______ निर्मितम् । (तण्डुलेभ्यः/परमाणुभ्यः)
(2) अर्णवः उद्यानात् ______ गृहीत्वा प्रविशति । (कमलं/जपाकुसुमं)
(1) एतद् विश्वं परमाणुभ्यः निर्मितम् ।
(2) अर्णवः उद्यानात् जपाकुसुमं गृहीत्वा प्रविशति ।
View Solution
[(1)] गद्यांशे पिता वदति, "परन्तु एतद् विश्वं परमाणुभ्यः निर्मितम्।" (In the passage, the father says, "But this universe is made from atoms.")
[(2)] गद्यांशस्य प्रारम्भे कोष्ठके लिखितम् अस्ति, "(अर्णवः जपाकुसुमं गृहीत्वा प्रविशति ।)" (In the introduction of the passage, it is written in brackets, "(Arnav enters holding a hibiscus flower.)") Quick Tip: गद्यांश-अवबोधने, प्रत्येकं प्रश्नस्य उत्तरं गद्यांशे एव अन्वेष्टव्यम्। 'सत्यम्/असत्यम्' कृते, वाक्यं गद्यांशस्य तथ्येन सह तोलयतु। 'कस्मात् पाठात्' इत्यस्य कृते पाठस्य मुख्यविषयस्य (यथा अत्र 'परमाणुः') ज्ञानम् आवश्यकम्। (In passage comprehension, search for the answer to each question within the passage itself. For 'True/False', compare the statement with the facts in the passage. For 'From which lesson', knowledge of the main topic of the lesson (like 'atom' here) is necessary.)
(ख) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत ।
परमाणवः सूक्ष्मेक्षिकया दृश्यन्ते।
View Solution
पिता अर्णवं वदति, "ते परमाणवः तु सूक्ष्मेक्षिकया अपि न दृश्यन्ते ।" (The father says to Arnav, "Those atoms are not seen even with a microscope.")
Quick Tip: गद्यांश-अवबोधने, प्रत्येकं प्रश्नस्य उत्तरं गद्यांशे एव अन्वेष्टव्यम्। 'सत्यम्/असत्यम्' कृते, वाक्यं गद्यांशस्य तथ्येन सह तोलयतु। 'कस्मात् पाठात्' इत्यस्य कृते पाठस्य मुख्यविषयस्य (यथा अत्र 'परमाणुः') ज्ञानम् आवश्यकम्। (In passage comprehension, search for the answer to each question within the passage itself. For 'True/False', compare the statement with the facts in the passage. For 'From which lesson', knowledge of the main topic of the lesson (like 'atom' here) is necessary.)
(ग) एषः गद्यांशः कस्मात् पाठात् उद्धृतः ?
View Solution
अयं संवादः 'स एव परमाणुः' (That indeed is the atom) इति पाठस्य भागः अस्ति, यत्र अर्णवः स्वपितुः सकाशात् परमाणुविषये जानाति। (This dialogue is part of the lesson 'Sa Eva Paramāṇuḥ', where Arnav learns about the atom from his father.)
Quick Tip: गद्यांश-अवबोधने, प्रत्येकं प्रश्नस्य उत्तरं गद्यांशे एव अन्वेष्टव्यम्। 'सत्यम्/असत्यम्' कृते, वाक्यं गद्यांशस्य तथ्येन सह तोलयतु। 'कस्मात् पाठात्' इत्यस्य कृते पाठस्य मुख्यविषयस्य (यथा अत्र 'परमाणुः') ज्ञानम् आवश्यकम्। (In passage comprehension, search for the answer to each question within the passage itself. For 'True/False', compare the statement with the facts in the passage. For 'From which lesson', knowledge of the main topic of the lesson (like 'atom' here) is necessary.)
प्रवाहि-जालं पूरयत।

(तण्डुलान् आनयति।, सूक्ष्मेक्षिकया पश्यति।, जपाकुसुमं गृहीत्वा प्रविशति ।, परमाणुविषये पृच्छति ।)
View Solution
गद्यांशे घटनानां क्रमः (The sequence of events in the passage is):
जपाकुसुमं गृहीत्वा प्रविशति : गद्यांशस्य प्रारम्भे एव "(अर्णवः जपाकुसुमं गृहीत्वा प्रविशति ।)" इति दत्तम्। (At the very beginning of the passage, it is given.)
सूक्ष्मेक्षिकया पश्यति : पिता वदति "सूक्ष्मेक्षिकया पश्य..."। ततः "(अर्णवः तथा करोति ।)" इत्यनेन ज्ञायते यत् सः पश्यति। (Father says "Look with the microscope...". Then "Arnav does so" indicates he looks.)
परमाणुविषये पृच्छति : पिता यदा विश्वं परमाणुभ्यः निर्मितम् इति वदति, तदा अर्णवः पृच्छति, "परमाणुः नाम किम् ?" (When the father says the universe is made of atoms, Arnav asks, "What is an atom?")
तण्डुलान् आनयति : परमाणुं वर्णयितुं पिता तं "मुष्टिमात्रान् तण्डुलान् महानसतः आनय" इति आदिशति, अर्णवः च "(...तण्डुलान् आनयति ।)"। (To explain the atom, the father orders him to "Bring a handful of rice from the kitchen", and Arnav "brings the rice".)
Quick Tip: प्रवाहि-जाल-प्रश्नेषु (In flowchart questions), गद्यांशस्य अथवा संवादस्य घटनाक्रमं (chronological order of events) सम्यक् अवगच्छन्तु। क्रियापदानि (verbs) क्रियाविशेषणानि (adverbs) च क्रमं ज्ञातुं साहाय्यं कुर्वन्ति। (Understand the chronological order of the passage or dialogue. Verbs and adverbs help in knowing the sequence.)
गद्यांशं पठित्वा सरलार्थं लिखत।
(1) वैखानसः (राजानम् अवरुध्य) राजन्। आश्रममृगोऽयं, न हन्तव्यः। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम् ।
दुष्यन्तः - प्रतिसंहृत एषः सायकः । (यथोक्तं करोति)
View Solution
वैखानसः (Vaikhanasa): (Rājan (king) avarudhya (stopping)) O King! This is a hermitage deer, it must not be killed! Withdraw your arrow quickly. The weapon of kings is for the protection of the distressed (ārta-trāṇāya), not to strike the innocent (anāgasi).
दुष्यन्तः (Dushyanta): This arrow is withdrawn. (He does as told.)
% Solution
Solution:
अयं गद्यांशः 'अभिज्ञानशाकुन्तलम्' (Abhijnanashakuntalam) इति नाटकात् उद्धृतः। यदा राजा दुष्यन्तः एकं मृगम् अन्विष्यति, तदा एकः तपस्वी (वैखानसः) तं निवारयति। सः राजानं तस्य धर्मं स्मारयति यत् राज्ञः शस्त्रं पीडितानां रक्षणार्थं भवति, न तु निरपराधिनां वधार्थम्। राजा दुष्यन्तः तपस्विनः वचनं श्रुत्वा तत्क्षणमेव बाणं प्रतिसंहरति (withdraws)। Quick Tip: सरलार्थं लिखन्तः, कः कं वदति (Who is speaking to whom) इति स्पष्टं कुर्वन्तु। सन्धि-विच्छेदं (यथा - आश्रममृगोऽयं = आश्रममृगः + अयम्) मनसि कृत्वा अनुवादं कुर्वन्तु। (While writing the simple meaning, clarify who is speaking to whom. Translate by keeping sandhi-splitting in mind.)
श्रोतृवृन्दः - नदीपूजनम् ? किमर्थ नदीपूजनम् ?
कीर्तनकारः - नदी खलु जीवनदायिनी। अतः अस्मिन्नवसरे कृतज्ञतां प्रदर्शयितुं जनाः जले दीपदानं कुर्वन्ति । द्रोणे दीपं प्रज्वाल्य नदीजले समर्पयन्ति ।
Correct Answer:श्रोतृवृन्दः (The Audience): River worship? Why (kimartham) worship the river?
कीर्तनकारः (The Narrator/Preacher): The river is indeed the giver of life (jīvanadāyinī). Therefore, on this occasion, to show gratitude (kṛtajñatām pradarśayitum), people offer lamps in the water (dīpadānam kurvanti). They light a lamp in a 'drona' (a leaf-cup) and offer (samarpayanti) it to the river water.
View Solution
अयं संवादः नदीपूजनस्य कारणं स्पष्टीकरोति। श्रोतारः पृच्छन्ति यत् नदीपूजनं किमर्थम् आवश्यकम्। कीर्तनकारः उत्तरति यत् नदी अस्मान् जीवनं ददाति, अतः सा 'जीवनदायिनी' अस्ति। तस्याः प्रति कृतज्ञतां व्यक्तुं जनाः नदीजले दीपदानं कुर्वन्ति। 'द्रोणः' इत्युक्ते पत्रैः निर्मितः पात्रविशेषः (a cup made of leaves)। Quick Tip: संवाद-रूपे (in dialogue form) गद्यांशे, प्रश्नकर्तुः (questioner's) प्रश्नं ('किमर्थम्') तथा उत्तरदातुः (answerer's) उत्तरं (हेतुं / 'कारणम्') सम्यक् अवगच्छन्तु। (In a dialogue passage, clearly understand the questioner's question ('why') and the answerer's answer (the reason).)
माध्यमभाषया उत्तरं लिखत।
(1) धरित्र्याः उपदेशं मनसि निधाय पृथुवैन्यः किं किम् अकरोत् ?
After keeping
the advice of the Earth (Dharitri) in mind, King Prithu Vainya performed the following actions
for agriculture :
• Land Leveling : He made the land flat (भूिमं समतलम् अकरोत्) so that farming could be
done easily.
• Water Management : He conserved rainwater (वृि⢶जलस्य सङ्ग् रहणं कृतवान्) and managed
it for irrigation (जलव्यवस्थापनम् अकरोत्).
• Soil Enrichment : He made the land fertile (भूिमम् उवर्रम् अकरोत्) by mixing manure/soil
nutrients.
• Sowing Seeds : He collected various types of high-quality seeds (बीजानां सङ्कलनं चकार)
and sowed them (वपनं अकरोत्).
• Promoting Agriculture : He taught his subjects (प्रजाजनान्) how to perform agriculture
(कृिषकायर्म् अिशक्षयत्) and inspired them to do it.
Due to these efforts, the earth became prosperous and full of grains (सस्यशािलनी).
View Solution
अयं प्रश्नः 'पृथुराजः' इति पाठात् अस्ति। धरित्री (भूमिः) पृथुराजानम् उपदिशति यत् सः 'कृषिकार्यं कुरु' (do agriculture) इति। तस्याः उपदेशं श्रुत्वा, सः केवलं राजा न अतिष्ठत्, अपितु स्वयं कृषकः भूत्वा कृषिकार्यस्य अनेकानि कार्याणि (यथा - जलव्यवस्थापनं, बीजवपनं) कृतवान्। (This question is from the lesson on King Prithu. The Earth advises him to "do agriculture". Hearing her advice, he didn't just remain a king but became a farmer himself and performed many tasks of agriculture.) Quick Tip: 'माध्यमभाषया' (In the medium language) उत्तरे, पाठस्य कथां (the story of the lesson) स्मृत्वा मुख्य-बिन्दून् (key points) क्रमेण लिखत। 'किं किम् अकरोत्' (What things did he do) इत्यस्य उत्तरे कार्याणां सूची (a list of actions) अपेक्षिता अस्ति।
शक्रस्य कपटं विशदीकुरुत ।
'Shakra' is another name for Lord Indra. His deceit ('kapaṭam') was related to the great donor, Karna.
• Motive : Indra wanted to protect his son, Arjuna (अजुर्नस्य रक्षणाथर् म्), who was destined
to fight Karna in the Mahabharata war.
• Karna's Strength : Karna was born with divine, impenetrable armor and earrings (कवच-
कुण्डलािन), which made him invincible (अभेद्यः).
• The Deceit (कपटम्) : Indra knew that Karna had a vow (व्रतम्) to never refuse anything
to a Brahmana after his morning prayers. Indra disguised himself (वेषं धृत्वा) as an old
Brahmana (वृद्धब्राह्मणरूपेण) and went to Karna.
• The Request : As the Brahmana, Indra asked Karna for his divine armor and earrings as
'alms' (िभक्षारूपेण) ।
Although Karna realized it was a trick (in some accounts, Surya warned him), he was bound
by his vow of charity (दानव्रतेन बद्धः) and cut the armor and earrings from his body and gave
them to Indra. This deceit by Indra made Karna vulnerable.
View Solution
अयं प्रश्नः 'कर्णस्य दानवीरता' (Karna's Charity) इति पाठात् सम्बद्धः अस्ति। शक्रः (इन्द्रः) स्वपुत्रस्य अर्जुनस्य रक्षायै कर्णं दुर्बलं कर्तुम् ऐच्छत्। अतः सः कपटेन (by deceit) ब्राह्मणस्य वेषं धृत्वा कर्णस्य अभेद्यं कवचं कुण्डले च भिक्षारूपेण अयाचत। (This question relates to the lesson on Karna's charity. Shakra (Indra) wanted to weaken Karna to protect his son Arjuna. Therefore, by deceit, he disguised himself as a Brahmana and begged for Karna's impenetrable armor and earrings as alms.) Quick Tip: 'कपटं विशदीकुरुत' (Explain the deceit) इत्यस्य उत्तरे त्रीणि अङ्गानि भवेयुः - (1) कपटस्य कारणं (Motive), (2) कपटस्य स्वरूपं (The disguise/act), तथा (3) तस्य परिणामः (The result)।
(क) पूर्णवाक्येन उत्तरं लिखत ।
न्याय्यात्पथः के न विचलन्ति ?
View Solution
प्रथमपद्यस्य (of the first verse) अन्तिमपङ्क्तौ (in the last line) उत्तरं स्पष्टम् अस्ति - "न्याय्यात्पथः प्रविचलन्ति पदं न धीराः"। (The steadfast do not deviate from the path of justice.) Quick Tip: पद्यांशेषु (In verses), प्रत्येकं श्लोकस्य भावार्थं (gist) अवगच्छन्तु। प्रथमे श्लोके 'सुभाषितम्' (wise saying), द्वितीये 'प्रहेलिका' (riddle), तृतीये च 'अन्योक्तिः' (allegory) अस्ति। व्याकरण-प्रश्नाः (सन्धिः, विभक्तिः, विशेषणम्) पद्येषु अपि तथैव भवन्ति यथा गद्येषु। (Understand the gist of each verse. The first is a wise saying, the second a riddle, and the third an allegory. Grammar questions are the same as in prose.)
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत ।

View Solution
(1) निरस्तपादपे देशे: 'निरस्तपादपे' (वृक्षरहिते - without trees) इति 'देशे' (in the land) इत्यस्य विशेषणम् अस्ति। उभौ सप्तमी-विभक्तौ स्तः।
(2) श्लाघ्यः अल्पधीः: 'श्लाघ्यः' (प्रशंसनीयः - praiseworthy) इति 'अल्पधीः' (a person of little intellect) इत्यस्य विशेषणम् अस्ति। (श्लाघ्यस्तत्राल्पधीरपि = श्लाघ्यः + तत्र + अल्पधीः + अपि)। उभौ प्रथमा-विभक्तौ स्तः। Quick Tip: पद्यांशेषु (In verses), प्रत्येकं श्लोकस्य भावार्थं (gist) अवगच्छन्तु। प्रथमे श्लोके 'सुभाषितम्' (wise saying), द्वितीये 'प्रहेलिका' (riddle), तृतीये च 'अन्योक्तिः' (allegory) अस्ति। व्याकरण-प्रश्नाः (सन्धिः, विभक्तिः, विशेषणम्) पद्येषु अपि तथैव भवन्ति यथा गद्येषु। (Understand the gist of each verse. The first is a wise saying, the second a riddle, and the third an allegory. Grammar questions are the same as in prose.)
(ग) जालरेखाचित्रं पूरयत।

View Solution
द्वितीयं पद्यं (The second verse) 'लोकयानवाहकस्य' (bus conductor's) प्रहेलिका (riddle) अस्ति। सः घण्टां वादयति किन्तु 'न भक्तः न च पूजकः' अस्ति। सः धनं याचते किन्तु 'न याचकः न च निर्धनः' अस्ति।
Quick Tip: पद्यांशेषु (In verses), प्रत्येकं श्लोकस्य भावार्थं (gist) अवगच्छन्तु। प्रथमे श्लोके 'सुभाषितम्' (wise saying), द्वितीये 'प्रहेलिका' (riddle), तृतीये च 'अन्योक्तिः' (allegory) अस्ति। व्याकरण-प्रश्नाः (सन्धिः, विभक्तिः, विशेषणम्) पद्येषु अपि तथैव भवन्ति यथा गद्येषु। (Understand the gist of each verse. The first is a wise saying, the second a riddle, and the third an allegory. Grammar questions are the same as in prose.)
(घ) पद्यांशात् 2 द्वितीया-विभक्त्यन्तपदे लिखत।
View Solution
द्वितीया विभक्तिः (Accusative case) कर्मकारके (object of the action) प्रयुज्यते।
'पदं' (step) - 'प्रविचलन्ति' (deviate) इत्यस्य कर्म।
'घण्टां' (bell) - 'नादयते' (rings) इत्यस्य कर्म।
'धनं' (money) - 'याचते' (asks for) इत्यस्य कर्म। Quick Tip: पद्यांशेषु (In verses), प्रत्येकं श्लोकस्य भावार्थं (gist) अवगच्छन्तु। प्रथमे श्लोके 'सुभाषितम्' (wise saying), द्वितीये 'प्रहेलिका' (riddle), तृतीये च 'अन्योक्तिः' (allegory) अस्ति। व्याकरण-प्रश्नाः (सन्धिः, विभक्तिः, विशेषणम्) पद्येषु अपि तथैव भवन्ति यथा गद्येषु। (Understand the gist of each verse. The first is a wise saying, the second a riddle, and the third an allegory. Grammar questions are the same as in prose.)
(च) पूर्वपदं लिखत ।
(1) अद्यैव = ______ + एव ।
(2) याचतेऽयम् = ______ + अयम् ।
(1) अद्यैव = अद्य + एव ।
(2) याचतेऽयम् = याचते + अयम् ।
View Solution
(1) अद्य + एव = अद्यैव: अत्र वृद्धिसन्धिः (Vṛddhi Sandhi) अस्ति (अ + ए = ऐ)।
(2) याचते + अयम् = याचतेऽयम्: अत्र पूर्वरूपसन्धिः (Pūrvarūpa Sandhi) अस्ति (ए + अ → एऽ)। Quick Tip: पद्यांशेषु (In verses), प्रत्येकं श्लोकस्य भावार्थं (gist) अवगच्छन्तु। प्रथमे श्लोके 'सुभाषितम्' (wise saying), द्वितीये 'प्रहेलिका' (riddle), तृतीये च 'अन्योक्तिः' (allegory) अस्ति। व्याकरण-प्रश्नाः (सन्धिः, विभक्तिः, विशेषणम्) पद्येषु अपि तथैव भवन्ति यथा गद्येषु। (Understand the gist of each verse. The first is a wise saying, the second a riddle, and the third an allegory. Grammar questions are the same as in prose.)
पद्ये शुद्धे पूर्णे च लिखत ।
(1) घटं भिन्द्यात् ... भवेत् ॥
घटं भिन्द्यात् पटं छिन्द्यात्
कुर्याद्रासभरोदनम्।
येन केन प्रकारेण
प्रसिद्धः पुरुषो भवेत् ॥
View Solution
(A person might) break pots, tear clothes, or (even) bray like a donkey. By any means possible, a person wants to become famous.
Quick Tip: श्लोक-पूर्ति-प्रश्नेषु (In shloka-completion questions), पाठ्यपुस्तकस्य सर्वेषां सुभाषितानां (all subhashitas from the textbook) सम्यक् कण्ठस्थीकरणम् (memorization) आवश्यकम्। शुद्धलेखनाय (for correct spelling) पदानि ध्यानेन लिखन्तु। (Thorough memorization of all subhashitas from the textbook is necessary. Write the words carefully for correct spelling.)
(2) यादृशं वपते ... फलम् ॥
यादृशं वपते बीजं
क्षेत्रमासाद्य कर्षकः।
सुकृते दुष्कृते वापि
तादृशं लभते फलम् ॥
View Solution
Whatever kind of seed a farmer plants in the field, he gets that kind of fruit. Similarly, whether one does good deeds or bad deeds, one reaps the corresponding result.
Quick Tip: श्लोक-पूर्ति-प्रश्नेषु (In shloka-completion questions), पाठ्यपुस्तकस्य सर्वेषां सुभाषितानां (all subhashitas from the textbook) सम्यक् कण्ठस्थीकरणम् (memorization) आवश्यकम्। शुद्धलेखनाय (for correct spelling) पदानि ध्यानेन लिखन्तु। (Thorough memorization of all subhashitas from the textbook is necessary. Write the words carefully for correct spelling.)
(3) वैद्यराज ... धनानि च ॥
वैद्यराज नमस्तुभ्यं
यमराजसहोदर।
यमस्तु हरति प्राणान्
वैद्यराजः धनानि च ॥
View Solution
O King of Doctors (Vaidyaraja), salutations to you, O brother of Yama (King of Death). Yama (only) takes away life (prāṇān), but the King of Doctors takes away both wealth (dhanāni) and life.
Quick Tip: श्लोक-पूर्ति-प्रश्नेषु (In shloka-completion questions), पाठ्यपुस्तकस्य सर्वेषां सुभाषितानां (all subhashitas from the textbook) सम्यक् कण्ठस्थीकरणम् (memorization) आवश्यकम्। शुद्धलेखनाय (for correct spelling) पदानि ध्यानेन लिखन्तु। (Thorough memorization of all subhashitas from the textbook is necessary. Write the words carefully for correct spelling.)
माध्यमभाषया सरलार्थं लिखत।
(1) अद्ययावद्धि ज्ञानाय वृत्तपत्रं पठेत्सदा । सर्वविधसुविद्यार्थं वाचनमुपकारकम् ॥
One should always read (पठेत्) the newspaper (वृत्तपत्रं) for up-to-date (अद्ययावत्) knowledge (ज्ञानाय). Reading (वाचनम्) is helpful (उपकारकम्) for (acquiring) all types of good knowledge and skills (सर्वविधसुविद्यार्थं).
View Solution
अयं श्लोकः 'वाचनप्रशंसा' (Praise of Reading) इति पाठात् अस्ति। सः पठने द्वे महत्वपूर्णे लाभे वदति। प्रथमं, 'वृत्तपत्रपठनं' (reading newspapers) अस्मान् 'अद्ययावत्' (up-to-date) ज्ञानं ददाति। द्वितीयं, सामान्यं 'वाचनं' (reading) सर्वप्रकारस्य ज्ञानस्य (all kinds of knowledge) प्राप्त्यर्थं सहायकं भवति। (This shloka is from the lesson 'Vāchanapraśaṁsā'. It states two important benefits of reading. First, reading newspapers gives us up-to-date knowledge. Second, reading, in general, is helpful for acquiring all kinds of knowledge.)
Quick Tip: 'सरलार्थे' (In simple meaning), श्लोकस्य अन्वयं (prose order) कृत्वा तस्य भावार्थं (gist) लिखत। 'ज्ञानाय' (for knowledge) तथा '...अर्थं' (for the purpose of) इति चतुर्थी-विभक्तेः प्रयोगान् अवगच्छन्तु।
षड्जमूला यथा सर्वे सङ्गीते विविधाः स्वराः। तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः ॥
Just as (यथा) all the various musical notes (विविधाः स्वराः) in music (सङ्गीते) are rooted in 'Shadja' (षड्ज) (the first note, 'Sa'); in the same way (तथा), all religions (सर्वे धर्माः) are based on (समाश्रिताः) the one religion of humanity (मानवताधर्मं).
View Solution
अयं श्लोकः उपमा-अलङ्कारस्य (simile) प्रयोगं करोति। सः सङ्गीतस्य (music's) उदाहरणेन (with an example) मानवतायाः (of humanity) महत्त्वं स्थापयति। यथा 'षड्जः' (Sa) सर्वस्वराणाम् आधारः अस्ति, तथैव 'मानवता' (humanity) सर्वधर्माणाम् आधारः अस्ति। (This shloka uses a simile. It establishes the importance of humanity with the example of music. Just as 'Shadja' is the basis of all notes, 'humanity' is the basis of all religions.)
Quick Tip: 'यथा ... तथा ...' (Just as ... so too ...) इति तुलनात्मक-श्लोकेषु (in comparative shlokas), उपमानं (the thing compared to, e.g., music notes) उपमेयं (the thing being compared, e.g., religions) च स्पष्टतया लिखत। (In 'Just as... so too...' shlokas, clearly write the 'upmāna' (object of comparison) and 'upameya' (subject of comparison).)
(अ) पृथक्करणम् ।
(1) मञ्जूषातः नामानि सर्वनामानि च पृथक्कुरुत।
(मञ्जूषा : मम, राजा, सः, नदी, एतस्मिन्)

View Solution
नामानि (Nouns): एते संज्ञाशब्दाः सन्ति ये व्यक्तिं ('राजा') वा वस्तुं/स्थानं ('नदी') सूचयन्ति। (These are nouns that indicate a person ('king') or a thing/place ('river').)
सर्वनामानि (Pronouns): एते शब्दाः संज्ञायाः स्थाने प्रयुज्यन्ते। (These are words used in place of a noun.) -> 'मम' (my/mine), 'सः' (he), 'एतस्मिन्' (in this)। Quick Tip: 'नाम' (संज्ञा) इत्युक्ते कस्यचित् जनस्य, स्थानस्य, वस्तुनः वा नाम। 'सर्वनाम' इत्युक्ते 'अहम्', 'त्वम्', 'सः', 'एषः', 'यः' इत्यादयः शब्दाः ये नाम्नः स्थाने आगच्छन्ति। (A 'noun' is the name of a person, place, or thing. A 'pronoun' is a word like 'I', 'you', 'he', 'this', 'who' that replaces a noun.)
(2) मञ्जूषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
(मञ्जूषा : अकथयत्, मुक्तः, जानाति, भेतव्यम्, वहतु)

View Solution
क्रियापदानि (Verbs): एते तिङन्त-प्रत्ययान्ताः शब्दाः सन्ति ये कालं (tense) पुरुषं (person) च बोधयन्ति। (These are words with 'tiṅ' endings that indicate tense and person.) -> 'अकथयत्' (Past Tense - लङ्-लकारः), 'जानाति' (Present Tense - लट्-लकारः), 'वहतु' (Command - लोट्-लकारः)।
धातुसाधित-विशेषणानि (Participles/Verbal Adjectives): एते कृदन्त-प्रत्ययान्ताः शब्दाः सन्ति, ये धातुभ्यः निर्मिताः किन्तु विशेषणवत् कार्यं कुर्वन्ति। (These are words with 'kṛdanta' endings, formed from roots but acting as adjectives.) -> 'मुक्तः' (freed - क्त-प्रत्ययः), 'भेतव्यम्' (to be feared/must be feared - तव्यत्-प्रत्ययः)। Quick Tip: 'क्रियापदं' (Finite Verb) वाक्ये मुख्यक्रियां दर्शयति (यथा - 'गच्छति', 'अपठत्')। 'धातुसाधित-विशेषणं' (Participle) प्रायः 'क्त', 'क्तवतु', 'तव्यत्', 'अनीयर्' इत्यादि-प्रत्ययैः समाप्तं भवति (यथा - 'गतः', 'पठितव्यम्')। (A finite verb shows the main action. A participle usually ends in 'kta', 'ktavatu', 'tavyat', etc.)
निर्दिष्टाः कृतीः कुरुत।
(1) सङ्ख्या/क्रम/आवृत्तिवाचकस्य योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
(क) वेदाः ______ वर्तन्ते । (चत्वारि/चत्वारः)
View Solution
'वेदः' (Veda) इति शब्दः पुल्लिङ्गः (masculine) अस्ति। 'वेदाः' इति पुल्लिङ्ग-बहुवचनम् (masculine plural) अस्ति। 'चतुर्' (four) इत्यस्य सङ्ख्यावाचकस्य पुल्लिङ्गे रूपं 'चत्वारः' भवति। 'चत्वारि' इति नपुंसकलिङ्गे (neuter) प्रयुज्यते (यथा - चत्वारि फलानि)। (The word 'Veda' is masculine. 'Vedāḥ' is masculine plural. The masculine form of the number 'four' is 'catvāraḥ'. 'Catvāri' is used in the neuter gender.)
Quick Tip: सङ्ख्यावाचकानि (Cardinals) क्रमवाचकानि (Ordinals) च विशेषणानि भवन्ति, अतः तेषां लिङ्गं, वचनं, विभक्तिः च विशेष्यपदस्य (noun) अनुसारं भवति। आवृत्तिवाचकानि (यथा - द्विवारं, त्रिवारं) प्रायः अव्ययानि (indeclinables) भवन्ति। (Cardinals and ordinals are adjectives, so their gender, number, and case match the noun they modify. Frequency adverbs (like 'twice', 'thrice') are usually indeclinables.)
(ख) श्रीकृष्णः देवक्याः ______ अपत्यम् । (अष्टमम्/अष्टः)
View Solution
अत्र क्रमवाचक-विशेषणस्य (ordinal adjective) आवश्यकता अस्ति। 'अपत्यम्' (child/offspring) इति विशेष्यपदं नपुंसकलिङ्गम् (neuter) अस्ति। अतः विशेषणम् अपि नपुंसकलिङ्गे भवेत्। 'अष्टमम्' इति नपुंसकलिङ्ग-रूपम् अस्ति। 'अष्टः' इति पुल्लिङ्ग-रूपम् अस्ति। (An ordinal adjective is needed here. The noun 'apatyam' is neuter. Therefore, the adjective must also be neuter. 'Aṣṭamam' is the neuter form. 'Aṣṭaḥ' is the masculine form.)
Quick Tip: सङ्ख्यावाचकानि (Cardinals) क्रमवाचकानि (Ordinals) च विशेषणानि भवन्ति, अतः तेषां लिङ्गं, वचनं, विभक्तिः च विशेष्यपदस्य (noun) अनुसारं भवति। आवृत्तिवाचकानि (यथा - द्विवारं, त्रिवारं) प्रायः अव्ययानि (indeclinables) भवन्ति। (Cardinals and ordinals are adjectives, so their gender, number, and case match the noun they modify. Frequency adverbs (like 'twice', 'thrice') are usually indeclinables.)
(ग) अहम् एकं पाठं सम्यक् ______ पठामि । (द्विवारं/ )
View Solution
अत्र क्रियायाः आवृत्तिः (frequency of action) पृष्टा अस्ति। 'द्विवारम्' (twice) इति आवृत्तिवाचकम् (adverb of frequency) अव्ययम् अस्ति यत् 'पठामि' इति क्रियापदं विशिनष्टि। (The frequency of the action is asked here. 'Dvivāram' (twice) is an indeclinable adverb of frequency that modifies the verb 'paṭhāmi'.)
Quick Tip: सङ्ख्यावाचकानि (Cardinals) क्रमवाचकानि (Ordinals) च विशेषणानि भवन्ति, अतः तेषां लिङ्गं, वचनं, विभक्तिः च विशेष्यपदस्य (noun) अनुसारं भवति। आवृत्तिवाचकानि (यथा - द्विवारं, त्रिवारं) प्रायः अव्ययानि (indeclinables) भवन्ति। (Cardinals and ordinals are adjectives, so their gender, number, and case match the noun they modify. Frequency adverbs (like 'twice', 'thrice') are usually indeclinables.)
(2) समासविग्रहाणां समासनामभिः सह मेलनं कुरुत।

View Solution
(1) किञ्चित् जानाति इति → किञ्चिज्ज्ञः (One who knows a little) - This is उपपद-तत्पुरुषः because the second member ('ज्ञः') is a verbal root that requires the first member ('उपपदम्' - किञ्चित्) to form a complete word.
(2) जलस्य व्यवस्थापनम् → जलव्यवस्थापनम् (Management of water) - The dissolution shows the 'of' relation ('जलस्य' - 6th case/Genitive). This is षष्ठी-तत्पुरुषः.
(3) लगुडः हस्ते यस्य सः → लगुडहस्तः (He who has a stick in his hand) - The compound word refers to a third person (सः - he) who is not part of the compound itself. This is बहुव्रीहिः.
(4) कवयः च पण्डिताः च → कविपण्डिताः (Poets and scholars) - Both members are equally important and joined by 'च' (and). This is इतरेतर-द्वन्द्वः.
(5) अहनि अहनि → प्रत्यहम् (Every day) - The repetition of a noun ('अहनि') to indicate 'each/every' (वीप्सा) forms an अव्ययीभावः compound, which becomes an indeclinable (अव्यय).
(6) मानवता एव धर्मः → मानवताधर्मः (Humanity itself is the religion) - One noun ('मानवता') describes or is equated with the other noun ('धर्मः'). This is कर्मधारयः. Quick Tip: समासं (compound) परिज्ञातुं तस्य विग्रहं (dissolution) पश्यन्तु: तत्पुरुषः: प्रायः द्वितीया-तः सप्तमी-विभक्ति-लोपः ('-स्य' → षष्ठी)। द्वन्द्वः: 'च' (and) इत्यस्य प्रयोगः। बहुव्रीहिः: 'यस्य सः' / 'यस्याः सा' (whose... he/she) इति अन्यपदप्रधानः। अव्ययीभावः: प्रथमपदम् अव्ययं (यथा 'प्रति') अथवा वीप्सा (repetition)। कर्मधारयः: विशेषण-विशेष्य-सम्बन्धः अथवा उपमान-उपमेय-सम्बन्धः ('एव')।
मञ्जूषातः समानार्थकशब्दान्/विरुद्धार्थकशब्दान् चित्वा लिखत ।
(मञ्जूषा - सुवर्णम्, निन्दा, असत्यम्, मर्करः)
(1) नक्रः =
(2) स्तुतिः x
(3) कनकम् =
(4) सत्यम् x
(1) नक्रः → मर्करः (समानार्थकः)
(2) स्तुतिः → निन्दा (विरुद्धार्थकः)
(3) कनकम् → सुवर्णम्} (समानार्थकः)
(4) सत्यम् → असत्यम् (विरुद्धार्थकः)
View Solution
(1) नक्रः (Crocodile) इत्यस्य समानार्थकः शब्दः मर्करः (अथवा मकरः) अस्ति। (Both mean crocodile/sea creature.)
(2) स्तुतिः (Praise) इत्यस्य विरुद्धार्थकः (opposite) शब्दः निन्दा (Blame/Censure) अस्ति।
(3) कनकम् (Gold) इत्यस्य समानार्थकः (synonym) शब्दः सुवर्णम् (Gold) अस्ति।
(4) सत्यम् (Truth) इत्यस्य विरुद्धार्थकः (opposite) शब्दः असत्यम् (Untruth/Falsehood) अस्ति।
Quick Tip: शब्दज्ञान-प्रश्नेषु (In vocabulary questions), पाठ्यपुस्तकस्य 'शब्दकोशं' (vocabulary list) सम्यक् पठन्तु। 'अ-'/'अन्-' (un-/in-), 'निर्-' (without-), 'दुस्-' (bad-) इत्यादि-उपसर्गाः (prefixes) प्रायः विरुद्धार्थकशब्दान् रचयन्ति (यथा - सत्यम् → असत्यम्)। (Read the textbook's vocabulary list well. Prefixes like 'a-', 'an-', 'nir-', 'dus-' often create antonyms.)
योग्यं पर्यायं चिनुत।
(1) पृथुभूपेन धनुः सज्जीकृतम् । (कर्तृवाच्यम्/कर्मवाच्यम्)
View Solution
अस्मिन् वाक्ये कर्ता 'पृथुभूपेन' तृतीया-विभक्तौ अस्ति, कर्म 'धनुः' प्रथमा-विभक्तौ अस्ति, तथा क्रियापदं 'सज्जीकृतम्' (क्त-प्रत्ययान्तं) कर्मानुसारं (नपुंसकलिङ्गम्, एकवचनम्) अस्ति। एषा रचना (३ + १ + १) कर्मवाच्यस्य (Passive Voice) सूचिका अस्ति। (In this sentence, the subject 'pṛthubhūpena' is in the 3rd case, the object 'dhanuḥ' is in the 1st case, and the verb 'sajjīkṛtam' (kta-participle) agrees with the object. This 3-1-1 structure indicates the passive voice.)
Quick Tip: वाच्यपरिवर्तनम्:} कर्तृवाच्ये कर्ता 1-विभक्तौ (यथा - 'सः करोति')। कर्मवाच्ये कर्ता 3-विभक्तौ (यथा - 'तेन क्रियते')। क्रियापद-चयनम्:} क्रियापदं सर्वदा कर्तृपदस्य पुरुषं वचनं च अनुसरति (यथा - त्वं पठसि, वयं पठामः)। विशेषण-चयनम्:} विशेषणं सर्वदा विशेष्यस्य लिङ्गं, विभक्तिं, वचनं च अनुसरति (यथा - शोभनः बालकः, शोभनानि पुस्तकानि)।
(2) त्वं द्रष्टुं ______ । (शक्नोषि/शक्नोति)
View Solution
कर्ता 'त्वम्' (You) मध्यमपुरुषः एकवचनम् (2nd Person Singular) अस्ति। 'शक्' (to be able) धातोः लट्-लकारे (Present Tense) मध्यमपुरुष-एकवचनस्य रूपं 'शक्नोषि' भवति। 'शक्नोति' इति प्रथमपुरुष-एकवचनस्य (3rd Person Singular) रूपम् अस्ति (यथा - सः शक्नोति)। (The subject 'tvam' is 2nd person singular. The present tense, 2nd person singular form of the root 'śak' is 'śaknoṣi'. 'śaknoti' is the 3rd person singular form.)
Quick Tip: वाच्यपरिवर्तनम्:} कर्तृवाच्ये कर्ता 1-विभक्तौ (यथा - 'सः करोति')। कर्मवाच्ये कर्ता 3-विभक्तौ (यथा - 'तेन क्रियते')। क्रियापद-चयनम्:} क्रियापदं सर्वदा कर्तृपदस्य पुरुषं वचनं च अनुसरति (यथा - त्वं पठसि, वयं पठामः)। विशेषण-चयनम्:} विशेषणं सर्वदा विशेष्यस्य लिङ्गं, विभक्तिं, वचनं च अनुसरति (यथा - शोभनः बालकः, शोभनानि पुस्तकानि)।
(3) वानराः फलानि खादन्ति। ______ (मधुराणि/मधुराः)
View Solution
अत्र विशेषणं (adjective) 'मधुर' (sweet) विशेष्यस्य (noun) 'फलानि' (fruits) कृते प्रयुक्तम्। 'फलानि' इति नपुंसकलिङ्ग-बहुवचन-द्वितीयाविभक्ति-रूपम् अस्ति। अतः विशेषणम् अपि 'मधुराणि' (नपुंसकलिङ्ग-बहुवचनम्) भवेत्। 'मधुराः' इति पुल्लिङ्ग-बहुवचनं वा स्त्रीलिङ्ग-बहुवचनं वा भवति। (Here the adjective 'madhura' is used for the noun 'phalāni'. 'phalāni' is neuter, plural, and in the 2nd case (accusative). Therefore, the adjective must also be 'madhurāṇi' (neuter, plural). 'madhurāḥ' is masculine or feminine plural.)
Quick Tip: वाच्यपरिवर्तनम्:} कर्तृवाच्ये कर्ता 1-विभक्तौ (यथा - 'सः करोति')। कर्मवाच्ये कर्ता 3-विभक्तौ (यथा - 'तेन क्रियते')। क्रियापद-चयनम्:} क्रियापदं सर्वदा कर्तृपदस्य पुरुषं वचनं च अनुसरति (यथा - त्वं पठसि, वयं पठामः)। विशेषण-चयनम्:} विशेषणं सर्वदा विशेष्यस्य लिङ्गं, विभक्तिं, वचनं च अनुसरति (यथा - शोभनः बालकः, शोभनानि पुस्तकानि)।
(क) कथ्
View Solution
('कथ्' धातोः योगे यस्मै कथ्यते तत्र चतुर्थी विभक्तिः भवति।)
वाक्यम्: शिक्षकः छात्राय कथां कथयति। (The teacher tells a story to the student.)
Quick Tip: In Sanskrit, when the verb कथ् (to tell) is used, the object of the action (the one to whom the story is told) takes the 4th case (Accusative). So, in the sentence शिक्षकः छात्राय कथां कथयति (The teacher tells a story to the student), छात्राय is in the 4th case as the recipient of the action.
(ख) अलम्
View Solution
('अलम्' (enough/stop) इत्यस्य योगे तृतीया विभक्तिः भवति।)
वाक्यम्: चिन्तया अलम्। (Stop worrying.) (अथवा - विवादेन अलम्।)
Quick Tip: When the verb अलम् (enough/stop) is used in a sentence, it typically takes the 3rd case (Instrumental) for the action being stopped or ceased. In the sentence चिन्तया अलम् (Stop worrying), चिन्तया is in the 3rd case (Instrumental), meaning "with worrying" or "by worrying." Another example: विवादेन अलम् (Stop arguing), where विवादेन is also in the 3rd case, indicating "with arguing" or "by arguing." So, अलम् commonly governs the Instrumental case for actions being stopped.
(ग) स्निह्
View Solution
N/A
(घ) कृते
View Solution
('कृते' (for the sake of) इत्यस्य अव्ययस्य योगे षष्ठी विभक्तिः भवति।)
वाक्यम्: सैनिकः देशस्य कृते प्राणान् त्यजति। (The soldier gives his life for the sake of the country.)
Quick Tip: 'उपपदविभक्तिः' (vibhakti governed by a specific word) इत्यस्य नियमान् स्मरन्तु। (Remember the rules of 'Upapada Vibhakti'.) चतुर्थी:} नमः, स्वस्ति, कथ्, रुच्, दा (यच्छ्) तृतीया:} सह, साकम्, अलम् (stop), विना सप्तमी:} स्निह्, वि + वस्, निपुणः षष्ठी:} कृते, उपरि, अधः, पुरतः



Comments